Installation Sanskrit Meaning
प्रतिष्ठानम्, प्रतिष्ठापनम्
Definition
क्रियाकरणे अधिकारद्योतिता पत्रादि माध्यमेन कृता क्रिया।
विधिविशेषः, सः विधिः यत्र प्रजापालनाधिकारसिद्ध्यर्थं पुरोहितेन राज्ञः सुवर्णविभूषितशङ्खे स्थापितेन जलेन कृतः अभिषेकः।
संस्थादीनां सम्यक् स्थापनम्।
स्थापनस्य प्रतिष्ठापनस्य वा क्रिया।
Example
श्यामस्य नियुक्तिः नौसेनायाम् नाविक पदे अभवत्।
राजाभिषेकात् प्राक् एव रामः वनवासं प्रतिगच्छति स्म।
आङ्ग्लशासकेभ्यः भारतदेशम् उन्मोक्तुं नैकेषां क्रान्तिकारीसंस्थानां संस्थापनम् अभवत्।
चतुष्कोणे गान्धीमहोदयस्य मूर्तेः स्थापना क्रियते।
Exuberant in SanskritLooking At in Sanskrit1000 in SanskritMagnetic North in SanskritAdorned in SanskritV in SanskritPhotovoltaic Cell in SanskritTeacher in SanskritGross in SanskritLightning Bug in SanskritAbloom in SanskritBowman in SanskritQuintuplet in SanskritRavenous in SanskritIn Agreement in SanskritFatty Tissue in SanskritFamilial in SanskritRedden in SanskritGallantry in SanskritMajor in Sanskrit