Instance Sanskrit Meaning
उदाहरणम्, दृष्टांतः, निदर्शनम्
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
यस्य सदृशम् अन्यवस्तुनः निर
Example
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव अत्र उपस्थितः।
प्रभुरामचन्द्रस्य कार्यम् आधु
Praise in SanskritStomach in SanskritClearness in SanskritSaccharum Officinarum in SanskritCasual in SanskritSweet Basil in SanskritSeeded in SanskritUnsalaried in SanskritLigature in SanskritTasteful in SanskritImpress in SanskritFivesome in SanskritMillionaire in SanskritMaternity in SanskritBolt Of Lightning in SanskritWeed in SanskritBarley in SanskritExtricate in SanskritImprove in SanskritBillion in Sanskrit