Instantaneously Sanskrit Meaning
अञ्जसा, अञ्जस्, अह्नाय, आपाततः, क्षणात्, झटिति, तत्क्षणे, तत्क्षणेन, मङ्क्षु, यथास्थानम्, सद्यः, सपदि, स्राक्
Definition
तीव्रगत्या सह यथा स्यात् तथा।
त्वरया सह।
यस्य अल्पः कालः शिष्टः।
एरण्डस्य जातेः वृक्षः।
विलम्बेन विना।
Example
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
जीवने सुखम् अल्पकालीनम् अस्ति।
तित्तिरीफलस्य मूलपत्रादीनि ओषध्यां प्रयुज्यन्ते।
अविलम्बेन वार्तालापेन समस्यायाः समाधानं प्राप्स्यते।
Unripened in SanskritQuench in SanskritStark in SanskritWoman Of The Street in SanskritBasil in SanskritSlaked Lime in SanskritTake On in SanskritProfitable in SanskritMale Horse in SanskritMoment in SanskritInfinite in SanskritAmount in SanskritExcitement in SanskritAlliance in SanskritWritten Report in SanskritKill in SanskritHuman Activity in SanskritBeingness in SanskritSyllabus in SanskritKama in Sanskrit