Instantly Sanskrit Meaning
अकालिकम्, अञ्जसा, अञ्जस्, अनुष्ठु, अनुष्ठुष्ठुया, अह्नाय, आः, आपाततः, आरात्, आशु, क्षणात्, झटिति, तत्क्षणे, तत्क्षणेन, द्राक् अकालहीनम्, मङ्क्षु, मनाक्, यथास्थानम्, शीघ्रम्, सकृत्, सत्वरम्, सद्यः, सपदि, सहसा, स्राक्
Definition
शीघ्रस्य अवस्था भावो वा।
तीव्रगत्या सह यथा स्यात् तथा।
त्वरया सह।
यस्य अल्पः कालः शिष्टः।
कार्ये अतिशयितः वेगः यः अनुचितं मन्यते।
निर्धारितसमयात् प्राक्।
एरण्डस्य जातेः वृक्षः।
विलम्बेन विना।
Example
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
जीवने सुखम् अल्पकालीनम् अस्ति।
त्वरा कार्यघातिनी अस्ति।
आनन्दः अद्य किञ्चित्पूर्वम् एव आगतवान् कार्यालये।
तित्तिरीफलस्य मूलपत्रादीनि ओषध्यां प्रयुज्यन्ते।
अविलम्बेन वार्तालापेन सम
Concealment in SanskritVedic Literature in SanskritSaffron in SanskritBitterness in SanskritStony in SanskritPhallus in SanskritUndertide in SanskritIndeterminate in SanskritBuddha in SanskritParliament in SanskritKnap in SanskritReasoned in SanskritWeblike in SanskritRejoice in SanskritStealer in SanskritReport in SanskritKeenness in SanskritCow Pie in SanskritAttribute in SanskritUnfounded in Sanskrit