Institution Sanskrit Meaning
मनोरुग्णालयः, संस्था
Definition
कलासाहित्यविज्ञानादीनां उन्नत्यार्थे स्थापितं समाजम्।
राजनैतिक-सामाजिक-जीवनसम्बन्धी कः अपि नियमः विधानम् वा।
एकस्मिन् स्थाने निवसन्तः जनाः अथ वा ये समानं कार्यं कुर्वन्ति।
मिलित्वा कार्यरतः जनसमूहः।
सः समुदायः येषां सांस्कृतिकी तथा च धार्मिकी विशिष्टता समाना वर्तते।
एकस्म
Example
भारतीय प्रौद्योगिकी संस्थानम् शिक्षार्थे विश्वविख्यातः अस्ति।
हिन्दूसंस्कृतौ विवाहः इति एका धार्मिका संस्था।
समाजस्य नियमाः अवश्यं पालनीयाः।
रामः एकस्याः अवैधायाः संस्थायाः सदस्यः अस्ति।
वैदिकहिन्दूनां
Concision in SanskritCopy in SanskritDoorkeeper in SanskritEntreat in SanskritHerbaceous Plant in SanskritDigested in SanskritMeet in SanskritPillow in SanskritBring Back in SanskritCarry Through in SanskritPiercing in SanskritSalientian in SanskritSweet Potato Vine in SanskritCastrate in SanskritContract in SanskritTardily in SanskritHousewarming in SanskritGet Back in SanskritDecrease in SanskritSurgical in Sanskrit