Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Instruct Sanskrit Meaning

अध्यापय, शिक्ष्

Definition

कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्यापारः।
विद्यादानानुकूलः व्यापारः।

कार्यविशेषस्य वा वस्तुविशेषस्य वा ज्ञापनानुकूलः व्यापारः।
शुकसारिकाणां मनुष्यवत् वक्तुं पठनप्रेरणानुकूलः व्यापारः।

Example

अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
रामानुजः विद्यालये गणितम् अध्यापयति। / शिष्यः ते अहं शाधि माम्।

माता मह्यं आकाशे ध्रुवस्य स्थितिम् अभिनिर्दिशति।
मोहनः शुकं राम राम इति पाठयति।