Instruct Sanskrit Meaning
अध्यापय, शिक्ष्
Definition
कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्यापारः।
विद्यादानानुकूलः व्यापारः।
कार्यविशेषस्य वा वस्तुविशेषस्य वा ज्ञापनानुकूलः व्यापारः।
शुकसारिकाणां मनुष्यवत् वक्तुं पठनप्रेरणानुकूलः व्यापारः।
Example
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
रामानुजः विद्यालये गणितम् अध्यापयति। / शिष्यः ते अहं शाधि माम्।
माता मह्यं आकाशे ध्रुवस्य स्थितिम् अभिनिर्दिशति।
मोहनः शुकं राम राम इति पाठयति।
Himalaya in SanskritStruggle in SanskritAppropriate in SanskritRemove in SanskritRiver Horse in SanskritToxicodendron Radicans in SanskritChinese Date in SanskritReferee in SanskritPart in SanskritCurcuma Domestica in SanskritBring Down in SanskritLattice in SanskritSorrow in SanskritMade in SanskritDim in SanskritSick in SanskritFear in SanskritVolunteer in SanskritOccupy in SanskritMulberry Fig in Sanskrit