Instruction Sanskrit Meaning
देशना, देष्ट्रम्, निदेशः, निर्देशः, शिक्षणम्, शिक्षा, शिष्टिः, समादेशः
Definition
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
कनीयांसः ज्येष्ठस्य वा विशिष्टस्य कार्यस्य विधेः उपवर्णनम्।
हितकारकं कथनम्।
ज्योतिःशास्त्रानुसारेण ग्रहाणां फलम्।
व्याकरणशास्त्रे एकस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उपस्थितिः।
Example
वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
सः आचार्यस्य निर्देशम् अनुसृत्य सफलीभूतः।
भगवद्गीतायां श्रीकृष्णेन दत्तः उ
Birthright in SanskritLeech in SanskritCastor Bean in SanskritConsistently in SanskritTake In in SanskritPuzzler in SanskritLeopard in SanskritSound in SanskritUnhoped in SanskritBlackness in SanskritUnseemly in SanskritFond Regard in SanskritSmartly in SanskritDeathrate in SanskritSuitability in SanskritCurcuma Domestica in SanskritRange in SanskritTry in SanskritHeart in SanskritUnveiled in Sanskrit