Instrument Sanskrit Meaning
अभयडिण्डिमः, रणतूर्यम्, शस्त्रम्, संग्रामपटहः
Definition
तत् यन्त्रं यस्मात् संगीतस्य स्वरादीनि तालानि वा वाद्यन्ते।
यस्य साहाय्येन कार्यस्य सिद्धिः जायते।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
कार्यादिषु उपयुज्यमाना वस्तु।
यद् यन्त्रेण चाल्यते।
कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।
प्राप्तेः साधनम्।
यन्त्रस्य ज्ञात
Example
अस्मिन् सङ्गीतविद्यालये नानाप्रकारकानि वाद्यानि सन्ति।
वाहनं यात्रायाः साधनम् अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सः क्रीडार्थे उपकरणानि क्रीतवान्।
एषा यान्त्रिका घटी अस्ति।
कृषकः विविधान् उपकरणान् उपयुज्यते।
Pinion in SanskritMarriage in SanskritWatch in Sanskrit24-hour Interval in SanskritGreen in SanskritHealthy in SanskritBlend in SanskritRod in SanskritAccepted in SanskritSaturated in SanskritFad in SanskritDoubt in SanskritFun in SanskritStray in SanskritTin in SanskritSaturated in SanskritGet Back in SanskritTechnique in SanskritSolanum Melongena in SanskritExcretory Product in Sanskrit