Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Insult Sanskrit Meaning

अधि क्षिप्, अधिक्षेपः, अनादरः, अनादरक्रिया, अप मन्, अप वद्, अपभाषणम्, अपमानः, अपवादः, अव ज्ञा, अव धृष्, अव मन्, अवज्ञा, अवज्ञानम्, अवमानना, अवमानवाक्यम्, अवलेपः, अवहेलनम्, अवहेला, असूर्क्षणम्, आ क्षर्, आ क्षिप्, आ धृष्, कुत्स्, कुवचनम्, क्षे, खलोक्तिः, गर्हणम्, गर्हा, गर्ह्, तिरस्कारः, तिरस्कारवाक्यम्, तिरस्कृ, तिरस्क्रिया, दुरालापः, दुर्वचनम्, दुर्वचम्, दुर्वादः, निं उ, निकृ, निन्दा, निर्भर्त्सना, पर

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कृत्या वचनेन वा कस्य् अपि अवमानं कृत्वा अधोदर्शनानुकूलव्यापारः।
परस्परेषु दुष्टानां शब्दानां प्रयोगः ।

Example

सः सर्वेषां पुरः माम् अपामन्यत।
दुरालापेन कः लाभः एषः विषयः प्रम्णा अपि वक्तुं शक्यते ।