Insurrection Sanskrit Meaning
अभ्युत्थानम्, द्रोहः
Definition
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
यः अन्यथा जातः।
शासनस्य नाशं हानिम् वा उद्देश्य कृतः उपद्रवः।
Example
सः कलहस्य कारणं ज्ञातुं इच्छति।
जलेन मूर्त्यां विकारः जातः।
मङ्गलपाण्डेमहोदयस्य आङ्गलशासकानां विरुद्धः कृतः द्रोहः बलशाली आसीत्।
Firm in SanskritCourse in SanskritPiercing in SanskritInsult in SanskritGross in SanskritExcitement in SanskritSpirits in SanskritDepression in SanskritOccupied in SanskritAccomplished in SanskritTour in SanskritAccount in SanskritSewing Needle in SanskritRemove in SanskritIre in SanskritDictionary in SanskritHome in SanskritYesterday in SanskritWords in SanskritSurrender in Sanskrit