Integral Sanskrit Meaning
अन्तर्लीन
Definition
यद् शेषरहितम्।
यः अत्यन्तं निकटः।
यद् विभक्तं नास्ति।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
पूर्णा सङ्ख्या।
यः अविभक्तःअस्ति।
यः अन्तर्गतः न स्फुटत्वेन आविष्कृतः।
यः खण्डितः नास्ति।
यस्मिन् किमपि न्यूनं नास्ति।
यः पृथक् नास्ति।
यस्य विभागः कर्तुं न शक्यते यस्य खण्डनं वा अशक्यम्।
यद्
Example
मम कार्यं समाप्तम् ।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
सः अस्याः घटनायाः समग्रं विवरणम् आरक्षकाय अकथयत्।
एकम्, द्वे, त्रीणि इत्यादयः पूर्णाङ्काः सन्ति।
समासे संयुक्ताः शब्दाः सन्ति।
मितभाषित्वम् इति केषुचन जनेषु अन्तर्लीनः गुणः अस्ति।
वृन्ताकम् अखण्डं पाचयित्वा तस्य शाकं कुर्वन्ति।
तेन सुहृदं प्रीणितुं पर
Parent in SanskritImperative in SanskritShoot A Line in SanskritS in SanskritRetiring in SanskritImaging in SanskritGrumble in SanskritHard Water in SanskritVeto in SanskritDeparture in SanskritExplode in SanskritBeam in SanskritBring Back in SanskritGreen in SanskritTemporary in SanskritCrow in SanskritDhak in SanskritHumble in SanskritFirst Language in SanskritTooth in Sanskrit