Integrated Sanskrit Meaning
अंगभूत, निहित, मिश्रित, समन्वित, समाविष्ट, समाहित, संमिश्रित
Definition
इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
अन्तः स्थापितम्।
यस्य स्वीकारं कृतम्।
समानवस्तूनाम् उन्नतः समूहः।
यस्मिन् अवरोधो नास्ति।
यस्य चित्त स्थिरम् अस्ति।
परस्परं संश्लिष्टानि।
समान इव दृश्यते असौ।
यः अविभक्तःअस्ति।
अपृथग्भूतं
Example
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अस्मिन् काव्ये सुविचाराः समाविष्टाः।
तेन कार्यं सहर्षम् स्वीकृतम्।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
पीत्तलम् इति
Carefree in SanskritStealer in SanskritStaircase in SanskritResolvable in SanskritMercury in SanskritPiper Nigrum in SanskritNominative Case in SanskritDeliberation in SanskritFisher in SanskritDrop in SanskritDry in SanskritBurgeon Forth in SanskritSeedpod in SanskritPicture Palace in SanskritEat in SanskritLung in SanskritChewing Out in SanskritEngrossed in SanskritLeft in SanskritPrestige in Sanskrit