Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Integrated Sanskrit Meaning

अंगभूत, निहित, मिश्रित, समन्वित, समाविष्ट, समाहित, संमिश्रित

Definition

इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
अन्तः स्थापितम्।
यस्य स्वीकारं कृतम्।
समानवस्तूनाम् उन्नतः समूहः।
यस्मिन् अवरोधो नास्ति।
यस्य चित्त स्थिरम् अस्ति।
परस्परं संश्लिष्टानि।
समान इव दृश्यते असौ।

यः अविभक्तःअस्ति।
अपृथग्भूतं

Example

ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अस्मिन् काव्ये सुविचाराः समाविष्टाः।
तेन कार्यं सहर्षम् स्वीकृतम्।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
पीत्तलम् इति