Intellect Sanskrit Meaning
धी, धीमान्, प्राज्ञता, बुद्धिः, बुद्धिमान्, मतिः, मतिमान्, मनीषी, मेधावी, मेधिरः, सुबुद्धिः
Definition
यस्य प्रज्ञा मेधा च वर्तते।
यस्य बुद्धिः वर्तते।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।
Example
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
बुद्धिमते वितण्डा न रोचते।
सरस्वत्याः वाहनं हंसः अस्ति।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
Unreserved in SanskritIndemnify in SanskritSlowness in SanskritTaint in SanskritZoological Science in SanskritPutrescence in SanskritQuickness in SanskritLet Loose in SanskritComing Back in SanskritAffront in SanskritWealth in SanskritCity Of The Angels in SanskritUncurtained in SanskritCalculation in SanskritAir in SanskritLion in SanskritRacial in SanskritMorn in SanskritSubstitution in SanskritDenigratory in Sanskrit