Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Intellect Sanskrit Meaning

धी, धीमान्, प्राज्ञता, बुद्धिः, बुद्धिमान्, मतिः, मतिमान्, मनीषी, मेधावी, मेधिरः, सुबुद्धिः

Definition

यस्य प्रज्ञा मेधा च वर्तते।
यस्य बुद्धिः वर्तते।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।

Example

बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
बुद्धिमते वितण्डा न रोचते।
सरस्वत्याः वाहनं हंसः अस्ति।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।