Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Intellectual Sanskrit Meaning

धीमान्, न्यायकर्ता, बुद्धिमान्, मतिमान्, मनीषी, मेधावी, मेधिरः, सुबुद्धिः

Definition

यः बुद्धिबलेन एव उपार्जयति।
मस्तिष्कसम्बन्धी।
यस्य प्रज्ञा मेधा च वर्तते।
यस्य बुद्धिः वर्तते।
यः सम्यक् चिन्तयति।

बुद्धिसम्बन्धी।
यः बुद्ध्या एव जीविकायाः उपार्जनं करोति।

Example

समाजस्य दिग्दर्शनं कर्तुं बुद्धिजीविनः योगः महत्वपूर्णः।
मस्तिष्कीयां शल्यक्रियायां रुग्णः मृतः।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
बुद्धिमते वितण्डा न रोचते।
चाणक्यः मनीषी पुरुषः आसीत्।

विधिज्ञः मन्त्र