Intent Sanskrit Meaning
अनुरत, तन्मय, दत्तचित्त, निमग्न, निरत, मग्न, रत, लीन
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः स्वस्य विचारकार्यादिषु रतः अस्ति।
अस्तं प्रयातः।
यः अतीव उत्कण्ठितः।
यः प्रसीदतिः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
कस्यापि सम्यक् कार्यस्य ईश्वरस्य धर्मस्य ज्येष्ठानां च प्रति आदरपूर्णः पूज्यभावः।
प्
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
ईश्वरचिन्तने मग्नः अस्ति सः।
सोहनः अन्तर्मुखः व्यक्तिः अस्ति।
उदीच्याम् अस्तंगतः सूर्यः प्राच्याम् उदयति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
ईश्वरस्य प्रति मनसि श्रद्धा आवश्यकी।
अनुरक्तस
Think in SanskritGlow in SanskritSpeedily in SanskritSycamore Fig in SanskritEntreatingly in SanskritWorld-class in SanskritE'er in SanskritMade-up in SanskritLignified in SanskritPrestigiousness in SanskritSnitch in SanskritPartitioning in SanskritOccupy in SanskritDiscombobulate in SanskritSobriquet in SanskritCurcuma Domestica in SanskritFormulate in SanskritMesua Ferrea in SanskritQuiet in SanskritOral Communication in Sanskrit