Interbred Sanskrit Meaning
सङ्करित
Definition
यः दुराचरति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः अन्यान् शठयति।
यस्य सङ्कोचः जातः।
यः भिन्नवर्णीयाभ्यां भिन्नजातीयाभ्यां वा पितृभ्यां जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
विवाहेतरसम्बन्धात् जातः।
कस्यापि नूतनस्य जातेः वर्गस्य वा रचनार्थं विभिन्नानां जातीनां वर्गाणां प्राणिनां क्षुपाणां वा संसर
Example
दुर्जनेन सह संगतिः न करणीया।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
वेश्या संकरजं बालकम् अजीजनत्।
सङ्कटे मतिः बद्धसदृशा जायते।
जनाः मूष्यायणम् अपत्यं सहजरित्या न स्वीकुर्वन्ति।
अश्वस्य गर्दभस्य च सङ्करेण
Hurt in SanskritPrivateness in SanskritUnseemly in SanskritPhallus in SanskritOxford in SanskritSquare in SanskritSelf-annihilation in SanskritThoroughgoing in SanskritPleasant-tasting in SanskritMystic in SanskritManacle in SanskritMistreatment in SanskritLodestone in SanskritSaffron Crocus in SanskritSpeak in SanskritAngle in SanskritDole Out in SanskritValuate in SanskritComfort in SanskritMon in Sanskrit