Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Interbred Sanskrit Meaning

सङ्करित

Definition

यः दुराचरति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः अन्यान् शठयति।
यस्य सङ्कोचः जातः।
यः भिन्नवर्णीयाभ्यां भिन्नजातीयाभ्यां वा पितृभ्यां जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
विवाहेतरसम्बन्धात् जातः।
कस्यापि नूतनस्य जातेः वर्गस्य वा रचनार्थं विभिन्नानां जातीनां वर्गाणां प्राणिनां क्षुपाणां वा संसर

Example

दुर्जनेन सह संगतिः न करणीया।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
वेश्या संकरजं बालकम् अजीजनत्।
सङ्कटे मतिः बद्धसदृशा जायते।
जनाः मूष्यायणम् अपत्यं सहजरित्या न स्वीकुर्वन्ति।
अश्वस्य गर्दभस्य च सङ्करेण