Intercrossed Sanskrit Meaning
सङ्करित
Definition
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य सङ्कोचः जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
संकरात् उत्पन्नम्।
यः उदारः नास्ति।
द्वयोः अधिकानां वा रागाणां योगेन जातः रागः।
Example
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
सङ्कटे मतिः बद्धसदृशा जायते।
अत्र अश्वगवादीनाम् उन्नताः सङ्करिताः प्रजातयः उत्पद्यन्ते।
जातिधर्माधारेण कृतः भेदः अनुदारस्य विचारस्य द्योतकः अस्ति।
केदारनटः संकररागः अस्ति।
Independent in SanskritJokester in SanskritRoom Access in SanskritSpeed in SanskritMultifariousness in SanskritDecease in SanskritBlithely in SanskritSpread in SanskritCoop in SanskritCoincidently in SanskritQuartern in SanskritLife-time in SanskritUnintelligent in SanskritCrazy in SanskritAgni in SanskritImmediately in SanskritWide in SanskritAccumulate in SanskritDischarge in SanskritProphylactic in Sanskrit