Interdict Sanskrit Meaning
निवारय, निषिध्, प्रतिवारय, प्रतिषिध्, वारय, विनिवारय
Definition
किमपि कार्यं कृतिः वा निषिध्यते।
नियतेन रूपेण कस्यापि वस्तुनः अनुसरणम्।
कस्मिन् अपि विशेषकर्मणि आगता विवशता।
Example
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
समयस्य नियमने अद्यापि सः उत्तमः।
रुग्णस्य खाद्ये नियमनं क्रियताम्।
Booze in SanskritTake Away in SanskritSou'-east in SanskritElect in SanskritEstablishment in SanskritKrishna in SanskritDevastation in SanskritInitially in SanskritTrough in SanskritAutumn Pumpkin in SanskritTooth in Sanskrit64th in SanskritThinking in SanskritAccept in SanskritDisaster in SanskritSeparate in SanskritChickenpox in SanskritThirsty in SanskritWhore in SanskritLustrous in Sanskrit