Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Interest Sanskrit Meaning

अभिरुचिः, कलान्तरम्, कारिका, कारिता, कुसीदवृद्धिः, भागः, रुचिः, वार्धुष्यम्, वृद्धिः

Definition

प्रेमजनितासक्तेः अवस्था।
शरीरस्य विशिष्टः अवयवः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
आसञ्जनस्य क्रिया भावो वा।
नियत समयात् अधिकः समयः।
सुखादिभिः परिपूर्णः।
मनोधर्मविशेषः।
अभीष्टस्य भावः।
अन्येषां हितकारकं कर्म।
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागर

Example

तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
भगवन्तं प्रति मीरायाः प्रेमासक्तिः प्रतिदिनं वर्धिता ततश्च सा तमेव आत्मनः सर्वस्वम् अभिमतवती।
शरीरम् अङ्गैः जातम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
विलम्बः जायते आगच्छामि चिन्ता मास्तु।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
सः अभिरुच्याः