Interesting Sanskrit Meaning
अनुरागजनक, कौतुकवत्, चित्तवेधक, मनोरञ्जक, मनोहर, विनोदक, विनोदद, हृदयग्राहिन्, हृदयङ्गम
Definition
यद् विनोदेन परिपूर्णम्।
यस्य स्वादः सुष्ठु।
सुखभोगे आसक्तः।
यद् व्यञ्जनैः युक्तम् ।
यः आस्वादयति।
यः मनः आकर्षति।
वर्णयुक्तं वर्णैः पूरितं वा।
Example
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
अद्य भोजनं स्वादु अस्ति।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
मह्यं रसात्मकं भोजनं रोचते।
सः एकः आस्वादकः अस्ति।
Subaqueous in SanskritVegetable Hummingbird in SanskritMiss in SanskritProcurable in SanskritDraw in SanskritEpilogue in SanskritHumankind in SanskritPiddling in SanskritStop in SanskritAuspicious in SanskritAttacker in SanskritRooster in SanskritFaux in SanskritBreak in SanskritNutmeg in SanskritStupid in SanskritScarer in SanskritMajority in SanskritAnimalism in SanskritElettaria Cardamomum in Sanskrit