Interior Sanskrit Meaning
अंतर्देशीय, अन्तरङ्गम्, अन्तराकाशः, देशान्तर्गत
Definition
देशस्य अन्तर्भागेषु सम्बन्धवान्।
यः अन्तः वर्तते।
देश्याभ्यन्तरे प्रेष्यमाणं नीलवर्णीयं पत्रम्।
कस्याम् अपि सीमायाम् अथवा कस्मिन् अपि स्थाने।
अन्तर्वर्ति क्षेत्रम्।
Example
मह्यम् अन्तर्देशीयं पत्रं यच्छ।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
अन्तर्देशीय-पत्रं किमपि वस्तु स्थापयित्वा न प्रेषणीयम्।
कृपया अन्तः प्रविशतु।
कक्षस्य अस्य अन्तरङ्गं तिमिरावृतम् अस्ति।
Calumnious in SanskritDelicious in SanskritTurn To in SanskritDeath in SanskritLeave in SanskritSeventeen in SanskritCataclysm in SanskritOut Of Work in SanskritArtificer in SanskritNear in SanskritSubspecies in SanskritAbandon in SanskritLotus in SanskritProfane in SanskritDefrayment in SanskritExplosion in SanskritForest in SanskritBottom in SanskritPlaintiff in SanskritVitalist in Sanskrit