Intermediary Sanskrit Meaning
चरपुष्टः, मध्यमपुरुषः, मध्यस्थः, मध्यस्थितः
Definition
कस्यचित् द्वारा स्वस्य स्थाने कञ्चित् कार्यं कर्तुं नियुक्तः पुरुषः।
यस्य दृष्टान्तेन तस्य जातेः वा आकृतेः वा स्वरूपावबोधो जायते
यः द्वयोः पक्षयोः मध्ये भूत्वा तयोः व्यवहारे सुलभताम् आनयति स्वस्य कृते लाभञ्च सम्पादयति।
Example
अस्मिन् सम्मेलने अधिकानां संस्थानां प्रतिनिधयः भागं गृह्णन्ति।
सर्पः सरीसृपाणां प्रदर्शकः
रामश्यामयोः कलहे सोहनः मध्यस्थः आसीत्।
Bright in SanskritSeniority in SanskritFrequency in SanskritGymnastic in SanskritWitness in SanskritLiquor in SanskritSesbania Grandiflora in SanskritQuint in SanskritTag in SanskritJaw in SanskritIpomoea Batatas in SanskritMollusk in SanskritFin in SanskritDuct in SanskritCardamon in SanskritPessimist in SanskritControlled in SanskritGift in SanskritMoonshine in SanskritOxford in Sanskrit