Intermediate Sanskrit Meaning
माध्यमिक
Definition
कस्यापि स्थानादिनाम् केन्द्रस्थानम्।
यस्य कोऽपि विशेषः नास्ति।
सङ्गीतस्य सप्तस्वरेषु चतुर्थः स्वरः।
भिन्नसमयावच्छिन्नः।
देशकालप्रमाणेषु मध्ये वर्तमानः।
यत् महत् नास्ति लघु अपि नास्ति।
Example
अधुना भारतदेशस्य मध्यभागे अतीव वृष्टिः भवति।
सा मध्यमस्वरे गायति। /मध्यमस्वरः क्रौञ्चस्वरतुल्यः अस्ति।
कर्मकरान् केन्द्रशासनेन अन्तःकालीनः समाश्वासः विहितः।
ग्रामे माध्यमिकं विद्यालयम् उद्घाटितम्।
अस्मिन् वने आकारेण मध्यमाः वनस्पतयः सन्ति।
Shallow in SanskritSummon in SanskritCarry in SanskritTeak in SanskritCloud in SanskritThorny in SanskritCoconut in SanskritClever in SanskritFly in SanskritWhite Pepper in SanskritOfttimes in SanskritException in SanskritOral Cavity in SanskritHonesty in SanskritStill in SanskritRavishment in SanskritUnweary in SanskritRed in SanskritIncompleteness in SanskritUnblushing in Sanskrit