Internal Sanskrit Meaning
अंतर्देशीय, अन्तर्वर्तिन्, आत्मगत, आन्तरिक, देशान्तर्गत, स्वगत
Definition
समापनस्य क्रिया।
देशस्य अन्तर्भागेषु सम्बन्धवान्।
क्रियायाः अन्तः।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यः अन्तः वर्तते।
यः अत्यन्तं निकटः।
कस्यापि स्थानादिनाम् केन्द्रस्थानम्।
यद् न ज्ञ
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
मह्यम् अन्तर्देशीयं पत्रं यच्छ।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।
ध्रुवो मृत्युः जीवितस्य।
स
Infamy in SanskritDeath in SanskritEjaculate in SanskritWing in SanskritClogged in SanskritDew Worm in SanskritCooking Stove in SanskritSericeous in SanskritBhutani in SanskritPepper in SanskritUnite in SanskritDistracted in SanskritSplit in SanskritMaharajah in SanskritBirth in SanskritPore in SanskritTwenty-four Hours in SanskritNominative in SanskritDeliver in SanskritMightiness in Sanskrit