Interpret Sanskrit Meaning
अनुवाद कृ, अवगम्, अवे, ज्ञा
Definition
क्लिष्टवाक्यादीनां स्पष्टीकरणम्।
विस्तरेण विशिष्टं विषयम् अधिकृत्य वाक्यप्रबन्धानुकूलः व्यापारः।
कस्यापि विषयस्य विस्तरेण कृतं वर्णनम्।
कस्यापि शब्दस्य पदस्य वा अर्थस्य भावस्य वा स्पष्टीकरणार्थे कृतं कथनम्।
एकभाषातः अन्यभाषायां छायानुकूलव्यापारः।
Example
संस्कृतश्लोकानाम् विवरणं सुलभं नास्ति।
सः ह्यस्तनान् वृत्तान्तान् वर्णयति।
सः रामायणस्य टीकां लिखति।
गुरुः सत्यस्य व्याख्यां कथयति।
रामायणस्य नैकासु भाषासु अनुवादः क्रियते।
Wholeness in SanskritSpeak in SanskritSpiteful in SanskritParting in SanskritLead in SanskritProsperity in SanskritPea in SanskritGautama in SanskritSuccinct in SanskritDeglutition in SanskritCruelty in SanskritSedative in SanskritFenland in SanskritGo Back in SanskritSame in SanskritPhone in SanskritFactual in SanskritIdleness in SanskritNigh in SanskritGet in Sanskrit