Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Interrogation Sanskrit Meaning

अनुयोगः, पृच्छा, प्रश्नः

Definition

सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
तद् वचनं यद् किमपि ज्ञातुं परीक्षितुं वा प्रच्छ्यते यस्य उत्तरं च भवति।
कांचित् घटना कंचित् विषयं वा ज्ञातुं प्रवर्तिता पृच्छनक्रिया।

Example

सः मम प्रश्नस्य उत्तरं वक्तुं न अशक्नोत्।
एतावत्या पृच्छया अपि कश्चिद् लाभः न जातः।
प्रश्नोपनिषद् अथर्ववेदस्य भागः।