Interrogation Sanskrit Meaning
अनुयोगः, पृच्छा, प्रश्नः
Definition
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
तद् वचनं यद् किमपि ज्ञातुं परीक्षितुं वा प्रच्छ्यते यस्य उत्तरं च भवति।
कांचित् घटना कंचित् विषयं वा ज्ञातुं प्रवर्तिता पृच्छनक्रिया।
Example
सः मम प्रश्नस्य उत्तरं वक्तुं न अशक्नोत्।
एतावत्या पृच्छया अपि कश्चिद् लाभः न जातः।
प्रश्नोपनिषद् अथर्ववेदस्य भागः।
Means in SanskritMulct in SanskritCurse in SanskritHoliday in SanskritPureness in SanskritMoon-ray in SanskritSham in SanskritConstitution in SanskritHg in SanskritStag in SanskritShare in SanskritInception in SanskritDelay in SanskritCalumny in SanskritInsult in SanskritBug in SanskritAtomic Number 80 in SanskritThief in SanskritPentad in SanskritCommitted in Sanskrit