Interval Sanskrit Meaning
अपशमः, अवरतिः, उपरतिः, उपशमः, क्षयः, छेदः, निर्वर्त्तनम्, निर्वृत्तिः, निवर्त्तनम्, निवृत्तिः, विच्छेदः, विनिवृत्तिः, विरतिः, विरामः, व्यनधानम्
Definition
लेखने मुद्रणे च यानि चिह्नानि विरामम् सूचयन्ति।
समुपस्थितायाम् अथवा प्रवर्तमानायाम् क्रियायाम् सन्ततिच्छेदः।
विश्रान्तेः समयः।
स्थिरस्य अवस्था भावो वा।
किमपि कार्यं कृतिः वा निषिध्यते।
द्वयोः बिन्द्वोः वस्तुनः वा मध्ये वर्तमानं स्थानम्।
दूरस्य अवस्था भाव
Example
व्याकरणे विरामचिह्नाङ्कनम् आवश्यकम्।
कर्तुः वृथा विरामात् कालक्षेपः भवति।
अवकाशे मिलतु।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
गृहात् कार्यालयपर्यन्तस्य दूरता
Falls in SanskritRein in SanskritDominicus in SanskritBuddha in SanskritFright in SanskritNe in SanskritOnion Plant in SanskritDetached in SanskritUnused in SanskritHostel in SanskritGasconade in SanskritDriblet in SanskritMonsoon in SanskritStealer in SanskritBrilliancy in SanskritDistracted in SanskritEnergising in SanskritColony in SanskritTaxation in SanskritRahu in Sanskrit