Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Intimate Sanskrit Meaning

अन्तरङ्ग, अभिन्न, आत्मगत, आत्मीय, इष्ट, स्वगत

Definition

धर्मसम्बन्धीकार्यम्।
यद् स्वस्य अस्ति वा यस्योपरी स्वस्य अधिकारो अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
प्राप्तुमिष्टम्।
यः अन्तः वर्तते।
यः अत्यन्तं निकटः।
यद् विभक्तं नास्ति।
तद् मित्रं येन सह अतीव घ

Example

महात्मानः धर्मकर्मणि व्यग्राः।
एषा मम स्वीया सम्पत्तिः ।
मित्रस्य परीक्षा आपत्तिकाले भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
सुहृदः परीक्षा सङ्कटे भव