Intimate Sanskrit Meaning
अन्तरङ्ग, अभिन्न, आत्मगत, आत्मीय, इष्ट, स्वगत
Definition
धर्मसम्बन्धीकार्यम्।
यद् स्वस्य अस्ति वा यस्योपरी स्वस्य अधिकारो अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
प्राप्तुमिष्टम्।
यः अन्तः वर्तते।
यः अत्यन्तं निकटः।
यद् विभक्तं नास्ति।
तद् मित्रं येन सह अतीव घ
Example
महात्मानः धर्मकर्मणि व्यग्राः।
एषा मम स्वीया सम्पत्तिः ।
मित्रस्य परीक्षा आपत्तिकाले भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
सुहृदः परीक्षा सङ्कटे भव
Pump in SanskritIntoxicated in SanskritPrinciple in SanskritMalnutrition in SanskritChinese Date in SanskritSixteen in SanskritConsidered in SanskritDomicile in SanskritFortune in SanskritHooter in SanskritSunlight in SanskritBody in SanskritRailway in SanskritClaver in SanskritCommon Pepper in SanskritProfligate in SanskritClothing in SanskritDetective in SanskritNativity in SanskritHuman in Sanskrit