Intolerable Sanskrit Meaning
असहनीय, असह्य, दुःसह
Definition
यः प्रियः नास्ति।
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
यः सहनशीलः नास्ति।
यः स्वस्य उग्रतया कठोरतया अनौचित्येन वा सह्यं नास्ति।
यः रुचिकरः नास्ति।
Example
अप्रियं वचनं मा वद।
हृदयस्य स्थानम् उरसि वर्तते।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
तस्य कटुभाषणं मम कृते असह्यम् अस्ति।
अरुचिकरं कार्यं न करणीयम्।
दुःसहस्य वर्णनं धार्मिकेषु ग्रन्थेषु प्राप्यते।
Wear Out in SanskritNanny in SanskritPeck in SanskritWaste in SanskritWitness in SanskritBanana in SanskritCelebrity in SanskritPeculiarity in SanskritGoing Away in SanskritCitrus Grandis in SanskritNight Blindness in SanskritInefficiency in SanskritCrippled in SanskritPassive in SanskritProfit in SanskritLimpid in SanskritGood Deal in SanskritManhood in SanskritPersuasion in SanskritLiveliness in Sanskrit