Intolerant Sanskrit Meaning
अनुदार
Definition
यस्य कुञ्चनं जातम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य सङ्कोचः जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
यः सहनशीलः नास्ति।
यः शीघ्रमेव कुप्यति।
संकरात् उत्पन्नम्।
यः उदारः नास्ति।
द्वयोः अधिकानां वा रागाणां योगेन ज
Example
सीता कुञ्चितानि वस्त्राणि विद्युत्समीकरेण समस्थलीकरोति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
सङ्कटे मतिः बद्धसदृशा जायते।
धनवान् सन् अपि सः कृपणः अस्ति।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
Sexual Practice in SanskritServiceman in SanskritMix in SanskritBrush Aside in SanskritBlockage in SanskritSpeech Communication in SanskritReverse in SanskritTectona Grandis in SanskritExisting in SanskritTitter in SanskritSunbeam in SanskritVerruca in SanskritDistance in SanskritUncoloured in SanskritCrab in SanskritSavvy in SanskritStunned in SanskritCorrection in SanskritRock Salt in SanskritConvince in Sanskrit