Intoxication Sanskrit Meaning
अङ्गजः, उन्मादः, क्षीयता, पानदोषः, मत्तता, मदः, मादः
Definition
यः मादयति।
सुखसाधनानाम् आस्वादनस्य क्रिया।
वृक्षेभ्यः स्रवमाणः द्रवपदार्थः।
मद्यविजयादीनां मादकानां पदार्थानां सेवनेन जायमाना मानसिकी अवस्था।
धनस्य विद्यायाः प्रभुत्वस्य च दर्पः।
मनोविनोदनार्थे कार्यम्
चित्तस्य विभ्रमः
Example
अधुना नैके जनाः मादकद्रव्यस्य सेवनं कुर्वन्ति।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
केषाञ्चित् वृक्षाणां रसः औषधरूपेण प्रयुज्यते।
मद्यसेवनेन मत्ततां प्राप्तः आरक्षकः निरपराधिनं रविम् अताडयत्।
भूस्वामित्वस्य उन्मादात् भूस्वामिना कृषकाः प्रताडिताः।
चित्तविभ्रमात् सः असम्बद
Loot in SanskritBrinjal in SanskritJohn Barleycorn in SanskritFriendship in SanskritPlant in SanskritKameez in SanskritUndisputed in SanskritGo Away in SanskritWin Over in SanskritVacuum in SanskritDiscourse in SanskritBuzz in SanskritSaw Wood in SanskritSedge in SanskritUnthankful in SanskritNeeded in SanskritApproximate in SanskritCarrying Out in SanskritGenus Lotus in SanskritFearful in Sanskrit