Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Intro Sanskrit Meaning

परिचयः

Definition

कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।

परि समन्तात् चयनं बोधो ज्ञानमित्यर्थः।
केनापि सह परिचितता।
बोधनस्य क्रिया भावो वा।
कञ्चित् दृष्ट्वा तदेव सः इति कथनम्।
कस्यापि गुणमूल्यादीनां ज्ञानस्य क्रिया

Example

प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।

श्यामस्य महद्भिः जनैः सह परिचयः अस्ति।
ताम्रस्य अभिज्ञानं पाषाणकाले एव जातम्।
प्रत्यक्षदर्शिनः अभावात् अपराधिनः अभिज्ञानं न जातम्।
विविधतायाम् अपि