Introduction Sanskrit Meaning
परिचयः
Definition
ग्रन्थारम्भे वर्तमानः सः भागः यस्मिन् ग्रन्थस्य विषयादि विज्ञाप्यते।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
परि समन्तात् चयनं बोधो ज्ञानमित्यर्थः।
वेशान्तरपरिग्रहः
केनापि सह परिचितता।
विशिष्टायां परिस्थितौ कस्यापि मनुष्यस्य क
Example
अस्य ग्रन्थस्य आमुखं सविमर्शं लिखितम्।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
श्यामस्य महद्भिः जनैः सह परिचयः अस्ति।
कस्यापि विवाहे मातापित्रोः कर्म महत्वप
Hedge in SanskritMulberry Fig in SanskritMoonbeam in SanskritWail in SanskritHot in SanskritBan in SanskritBoundless in SanskritBanana Tree in SanskritRex in SanskritDaily in SanskritPlay in SanskritHeir in SanskritSpud in SanskritUnusual in SanskritStudy in SanskritBetter-looking in SanskritSmacking in SanskritSaucy in SanskritImplicit in SanskritNational in Sanskrit