Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Introspective Sanskrit Meaning

अन्तराभिमुख, अन्तर्मुख, अन्तर्रतः, अन्तर्लीनः, आत्माभिमुख

Definition

कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः स्वस्य विचारकार्यादिषु रतः अस्ति।
यः अदृश्यः अस्ति।

Example

ईश्वरचिन्तने मग्नः अस्ति सः।
सोहनः अन्तर्मुखः व्यक्तिः अस्ति।
वैज्ञानिकाः जले विलीनं तत्वं परिशोधयन्ति।