Inundation Sanskrit Meaning
आप्लावः, जलप्लावनम्, जलौघः, परीवाहः, विदारः
Definition
अधिकस्य अवस्था भावो वा।
पर्जन्यात् जलस्य प्लावनम्।
अस्रस्य तीक्ष्णः भागः।
वर्धनस्य अवस्था भावो वा।
Example
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
गङ्गायां प्रतिवर्षे जलप्लावनम् भवति।
छेदन्याः धारः मन्दायितः।
जन्मनः प्रभृति वयसः पञ्चवर्षाणि यावत् बालकानां शारीरिकः मानसिकः च विकासः अधिकतमः भवति।
Confidence in SanskritHydrargyrum in SanskritViolation in SanskritExult in SanskritInsult in SanskritIsland in SanskritGranary in SanskritEndeavor in SanskritEfflorescent in SanskritSynonymous in SanskritLink in SanskritCloud in SanskritConsequence in SanskritHeavy in SanskritLaugh in SanskritGranary in SanskritDifference Of Opinion in SanskritHindquarters in SanskritDegraded in SanskritBiped in Sanskrit