Invade Sanskrit Meaning
आक्रम्
Definition
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
अन्यराज्यस्य प्रदेशे बलात् प्रवेशानुकूलः व्यापारः।
प्रहर्तुं निपतनस्य क्रिया।
केनापि अस्त्रेण शस्त्रेण वा कृतः प्रहारः।
क्रीडायाम् आक्रमणकारी स्पन्दनम् ।
Example
सिंहस्य आक्रमणेन आहतः पुरुषः रुग्णालयम् आनीयत।
ग्रामीणाः आततायिनाम् आक्रमणं कियत्कालपर्यन्तं सहेरन्।
इङ्ग्लण्डदेशस्य आक्रमणम् उत्तमम् अस्ति ।
Drink in SanskritBuddha in SanskritWarm Up in SanskritAt Once in SanskritPester in SanskritCognisable in SanskritStory in SanskritLoad in SanskritStop in SanskritForce in SanskritChalk in SanskritHoney in SanskritStrong Drink in SanskritSerail in SanskritSkill in SanskritRavisher in SanskritFunny in SanskritEven in SanskritWake in SanskritOscillate in Sanskrit