Invaluable Sanskrit Meaning
अनमोल, अमूल्य, अमोल, अमोलक, अलभ्य, मूल्यातीत
Definition
यद् न प्राप्तम्।
यद् प्राप्यम् नास्ति।
अत्यन्तम् श्रेयान्।
यस्य मूल्यम् अधिकम् अस्ति।
यस्य मूल्यकरणं न शक्यम्।
यः विशेष्यत्वेन महत्त्वं भजते।
यः सहजतया न लभ्यते।
Example
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
महापुरुषाणां वाणी अमूल्या अस्ति।
अधुना नगरेषु शुद्धः वायुः दुर्
Helical in SanskritTrouble in SanskritWorrisome in SanskritAttentively in SanskritCompassionateness in SanskritBlend in SanskritDry in SanskritIntimacy in SanskritInebriety in SanskritMushroom in SanskritClear in SanskritExpiry in SanskritDeceitful in SanskritFeigning in SanskritAcquire in SanskritKick in SanskritPick in SanskritConductor in SanskritHaemorrhoid in SanskritDemesne in Sanskrit