Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Invariable Sanskrit Meaning

नियतमात्रा, स्थिरमात्रा

Definition

शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
यः परिवर्तनशीलः नास्ति।
भूमेः अत्युन्नतभागः ।
यः न चलति।
यस्मिन् गतिः नास्ति।
यः एकस्मात् स्थानात् अन्यत्र नेतुं न शक्यते।
प्रान्तस्य देशस्य वा सीम्नि वर्तमानः भागः।
प्रत्यूषनाम्नः वसोः पुत्रः।

Example

बालकः मातुः शाटिकायाः शिखां गृह्णाति।
जातस्य मृत्युः ध्रुवम् इति प्रकृतेः अपरिवर्तनीयः नियमः।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
तेन सर्वा स्थावरा सम्पत्तिः विक्रीता।
ग्रामीणस्य अञ्चलस्य