Invariable Sanskrit Meaning
नियतमात्रा, स्थिरमात्रा
Definition
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
यः परिवर्तनशीलः नास्ति।
भूमेः अत्युन्नतभागः ।
यः न चलति।
यस्मिन् गतिः नास्ति।
यः एकस्मात् स्थानात् अन्यत्र नेतुं न शक्यते।
प्रान्तस्य देशस्य वा सीम्नि वर्तमानः भागः।
प्रत्यूषनाम्नः वसोः पुत्रः।
Example
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
जातस्य मृत्युः ध्रुवम् इति प्रकृतेः अपरिवर्तनीयः नियमः।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
तेन सर्वा स्थावरा सम्पत्तिः विक्रीता।
ग्रामीणस्य अञ्चलस्य
Poor Person in SanskritRaise in SanskritPinwheel in SanskritClove in SanskritSimplicity in SanskritMark in SanskritTalent in SanskritBedevil in SanskritOpen in SanskritCatamenia in SanskritHg in SanskritName in SanskritReplete in SanskritEdge in SanskritCastrate in SanskritAppraiser in SanskritTrade Good in SanskritCobweb in SanskritFail in SanskritJunction in Sanskrit