Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Invariant Sanskrit Meaning

स्थिर

Definition

यस्मिन् गतिः नास्ति।
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
गतिविरामावस्थावान् स्थावरः।
भूमेः अत्युन्नतभागः ।
यः न चलति।
यः चञ्चलः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यस्य चित्त स्थिरम् अस्ति।
यः एकस्मात् स्थानात्

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः