Invariant Sanskrit Meaning
स्थिर
Definition
यस्मिन् गतिः नास्ति।
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
गतिविरामावस्थावान् स्थावरः।
भूमेः अत्युन्नतभागः ।
यः न चलति।
यः चञ्चलः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यस्य चित्त स्थिरम् अस्ति।
यः एकस्मात् स्थानात्
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः
Shininess in SanskritSnail in SanskritDustup in SanskritThief in SanskritSycamore Fig in SanskritSilk in SanskritSmell in SanskritSherbet in SanskritVirulent in SanskritPessimist in SanskritDull in SanskritSugarcane in SanskritBlind in SanskritUnsatisfied in SanskritFroth in SanskritQuake in SanskritCorrespondence in SanskritAccommodation in SanskritOrdered in SanskritSulfur in Sanskrit