Invasion Sanskrit Meaning
प्रयाणम्
Definition
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
उर्ध्वदिशं रोहणस्य क्रिया।
उत्थिता भूमिः।
प्रहर्तुं निपतनस्य क्रिया।
केनापि अस्त्रेण शस्त्रेण वा कृतः प्रहारः।
क्रीडायाम् आक्रमणकारी स्पन्दनम् ।
Example
पर्वतस्य आरोहणं सर्वैः कर्तुं न शक्यते।
भोः, मन्दं चलतु आरूढ्याम्।
सिंहस्य आक्रमणेन आहतः पुरुषः रुग्णालयम् आनीयत।
ग्रामीणाः आततायिनाम् आक्रमणं कियत्कालपर्यन्तं सहेरन्।
इङ्ग्लण्डदेशस्य आक्रमणम् उत्तमम् अस्ति ।
Slim in SanskritViolation in SanskritVituperation in SanskritMale Parent in SanskritMilitary Man in SanskritImpending in SanskritEye in SanskritSkanda in SanskritCome Along in SanskritNiter in SanskritDefamer in SanskritOrderly in SanskritCardamon in SanskritTire in SanskritStreaming in SanskritFright in SanskritFlat in SanskritBare in SanskritParliamentarian in SanskritSanctioned in Sanskrit