Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Invective Sanskrit Meaning

अधिक्षेपः, अपक्रोशः, अपवादः, अवर्णः, अववादः, आक्षेपः, उपक्रोशः, कुत्सनम्, कुत्सा, गर्हणम्, गर्हणा, जुगुभनम्, जुगुभा, दुरुक्तिः, दुष्कृतिः, धिक्क्रिया, निन्दनम्, निन्दा, निन्दावाक्यम्, निर्भर्त्सना, निर्व्वादः, परिवादः गर्हा, परीवादः, भर्त्सनम्

Definition

सामान्यनियमविरोधी।
दोषारोपणम्।
सक्रोधं वचनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
कस्यापि अनुचितस्य कार्यस्य कृते भर्त्सनस्य क्रिया।

Example

अस्य नियमस्य अपवादाः सन्ति।
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
पृथ्वी