Invented Sanskrit Meaning
कल्पित, काल्पनिक, कृतक, कृत्रिम, परिकल्पित, मनःकल्पित
Definition
कल्पनोद्भवः।
वायुना सम्बद्धम्।
प्रशान्तमहासागरस्य उत्तरदिशि स्थितः संयुक्तराज्य-अमेरिकादेशस्य बृहद् द्वीपः।
Example
सङ्गणकस्य आविष्कारेण समाजे महत् परिवर्तनम् सञ्जातम्।
सः कल्पितां कथां शृणोति।
अञ्जामण्डलस्य मुख्यालयः हवाईनगरे वर्तते।
हवाईद्वीपः ज्वालामुखीयः द्वीपः अस्ति यः बृहद् द्वीपः इत्यपि उच्यते।
Effortless in SanskritShare in SanskritPledge in SanskritSpeedily in SanskritPassive in SanskritPatent in SanskritBrazenness in SanskritBellow in SanskritThorn in SanskritHailstone in SanskritTater in SanskritExternal in SanskritOpposition in SanskritCommunisation in SanskritMethod in SanskritForty-third in SanskritExtolment in SanskritBawdyhouse in SanskritBook in SanskritCommodity in Sanskrit