Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Inverse Sanskrit Meaning

अनुलोमः, अपष्ठू, अपष्ठूर, अपसव्य, प्रतीकूल, प्रतीप, प्रतीलोम, प्रसव्य, वाम, विपरीत, विपर्यय, विलोम, विलोमक, व्यपोढ, सव्य

Definition

क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यद् अनुकूलं नास्ति।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
मुखम् अधो कृत्वा वा अपृष्ठतः।
पूर्वाभिमुखे स्थिते शरीरस्य दक्षिणदिशम् अभि वर्तमानं अङ्गम्।
अधः मुखं यस्य।
यस्य अर्थः कस्यापि शब्दस्य अर्थात् विपरीतः वर्तते।

हस्तिनापुरस्य राजा।

Example

तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
विपरीता परिस्थतिः दृष्ट्वा सः बहिः गतः।
मया कथितात् कर्मणः विपरीतं कर्म करोति सः।
मम दक्षिणम् अङ्गं प्रस्फुरति
तेन अधोमुखं पात्रं परावर्तितम्।
जलस्य विलोमं शब्दं लिखतु।

प्रतीपे उपमेयस्य आधारेण उपमानस्य निर्भत्सनायाः