Inverse Sanskrit Meaning
अनुलोमः, अपष्ठू, अपष्ठूर, अपसव्य, प्रतीकूल, प्रतीप, प्रतीलोम, प्रसव्य, वाम, विपरीत, विपर्यय, विलोम, विलोमक, व्यपोढ, सव्य
Definition
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यद् अनुकूलं नास्ति।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
मुखम् अधो कृत्वा वा अपृष्ठतः।
पूर्वाभिमुखे स्थिते शरीरस्य दक्षिणदिशम् अभि वर्तमानं अङ्गम्।
अधः मुखं यस्य।
यस्य अर्थः कस्यापि शब्दस्य अर्थात् विपरीतः वर्तते।
हस्तिनापुरस्य राजा।
Example
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
विपरीता परिस्थतिः दृष्ट्वा सः बहिः गतः।
मया कथितात् कर्मणः विपरीतं कर्म करोति सः।
मम दक्षिणम् अङ्गं प्रस्फुरति
तेन अधोमुखं पात्रं परावर्तितम्।
जलस्य विलोमं शब्दं लिखतु।
प्रतीपे उपमेयस्य आधारेण उपमानस्य निर्भत्सनायाः
Quatern in SanskritClogging in SanskritChampion in SanskritAlimental in SanskritGettable in SanskritHonest in SanskritWakefulness in SanskritLenify in SanskritAspiration in SanskritHangout in SanskritPeckerwood in SanskritIi in SanskritOil Lamp in SanskritBring Back in SanskritMilitary Personnel in SanskritShining in SanskritCombining in SanskritVernal in SanskritThrob in SanskritShipwreck in Sanskrit