Investigation Sanskrit Meaning
आन्दोलनम्, विचेयम्, वीक्षा
Definition
कमपि विषयं सम्यक् परीक्षीय नूतनतत्त्वस्य परिशोधनम्।
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
विशेषस्य रोगस्य अस्तित्वं कारणं वा ज्ञातुं चिकित्सकेन कृता क्रिया।
विशेषतः कस्यापि रोगस्य कारणं ज्ञातुं शारीरिकाणां पदार्थानां विवेचनस्य क्रिया।
Example
यन्त्रमानवः वैज्ञानिकस्य अनुसन्धानस्य फलम्।
अस्य विषयस्य वीक्षाम् उच्चाधिकारिणः कुर्वन्ति।
अस्य रोगिणः परीक्षणं प्रख्यातेन चिकित्सकेन कृतम्।
मया मम रक्तस्य परीक्षा कर्तव्या।
Resolve in SanskritLance in SanskritLust in SanskritDare in SanskritDeodar Cedar in SanskritUpstart in SanskritMasticate in SanskritVoluptuous in SanskritConstipation in SanskritAllay in SanskritMundane in SanskritEnvious in SanskritWesterly in SanskritMulberry in SanskritEspouse in SanskritOneness in SanskritPeriod in SanskritThread in SanskritNepal in SanskritSuperordinate Word in Sanskrit