Invigorate Sanskrit Meaning
आश्वासय, उत्तेजय, उद्योजय, प्रवर्तय, प्रेरय, प्रोत्साहय, संचारय, सञ्चारय
Definition
कस्यापि कार्यार्थे मनसि जातः उत्साहः।
अतिशयितः ऊर्जो बलं वा।
यः दीर्घकालपर्यन्तं कार्यरतः अस्ति।
Example
नीरजः प्रत्येकं कार्यं स्फूर्त्या करोति।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
तस्य देहम् पुष्टम् अस्ति।
अर्णस्य वस्तूनि कालिकानि सन्ति।
Subordinate in SanskritS in SanskritDistill in SanskritBreeding in SanskritFancied in SanskritSubsection in SanskritLittleness in SanskritSex Activity in SanskritCoral in SanskritGood in SanskritBetter-looking in SanskritPostfix in SanskritSomberness in SanskritBank in SanskritCamphor in SanskritBud in SanskritTectona Grandis in SanskritNaming in SanskritLuckiness in SanskritWorthy in Sanskrit