Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Invigorating Sanskrit Meaning

बलवर्धक, शक्तिवर्धक

Definition

कृतपोषणम्।
यः स्फूर्तिं ददाति।
यस्य काया दृढा अस्ति।
यः बलं वर्धयति।
यस्य सत्यतायां सन्देहः नास्ति।
(बालकः) एकवर्षस्य काले यः उत्तमः पोषितः ।

Example

मम पितामहेन पोषितः एषः आम्रवृक्षः अधुना फलितः।
सः स्फूर्तिप्रदं व्यायामं करोति।
एकेन लघुकायेन मल्लेन दृढकायः मल्लः पराजितः।
च्यवनप्राशः बलवर्धकं भेषजम् अस्ति।
तस्य पुष्टं बालकं दृष्ट्वा मनः प्रसन्नः भवति ।