Inviolable Sanskrit Meaning
अगम्य, अनाक्रमणीय, अनाक्रम्य, अभेद्य, अलङ्घनीय, अलङ्घ्य, दुराक्रम, दुराक्राम, दुर्गम, दुर्जय
Definition
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
यस्य सीमा नास्ति।
यद् विभक्तं नास्ति।
यः अविभक्तःअस्ति।
भेदस्य अभावः।
यः पृथक् नास्ति।
यस्य विभागः कर्तुं न शक्यते यस्य खण्डनं वा अशक्यम्।
यद् लङ्घयितुम् अशक
Example
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
काशी इति पवित्रं स्थानम् अस्ति।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
समासे संयुक्ताः शब्दाः सन्ति।
हीरकम् इति एकः अभेद्यः शिलाखण्डः।
United States Of America in SanskritConduct in SanskritObstructionist in SanskritCoach in SanskritLonely in SanskritState Highway in SanskritVisible Light in SanskritImaging in SanskritPotassium Nitrate in SanskritTime Lag in SanskritNaturalistic in SanskritBavaria in SanskritHotness in SanskritSeignior in SanskritRed Coral in SanskritWoman in SanskritGermicidal in SanskritIn Vogue in SanskritSpectator in SanskritHurt in Sanskrit