Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Invisible Sanskrit Meaning

अदृश्य, अदृष्टिगोचर, लोचनातीत

Definition

दोषारोपणम्।
यः पीडयति।
जनशून्यं स्थानम्।
यस्य नाशः जातः।
लोकान्तरम्।
अदर्शनविशिष्टः।
निर्गताः जनाः यस्मात्।
यद् ज्ञानात् परे अस्ति।
यः ज्ञातः नास्ति।
यः अत्याचारान् करोति।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यद् न परीक्षितं दृष्टं वा।
यद् पूर्वं न भूतम्।
रूपदर्शनाधारः।
एकीभूतः पदार्थः।
यः अदृश्यः अस्ति।
यः सुगमः

Example

अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
कंसः निर्दयः राजा आसीत्।
अनिच्छया अपि परलोकस्य यात्रा करणीया एव।
अधुना डायनासोर इति लुप्तः प्राणी।
सन्ताः नि