Invitation Sanskrit Meaning
आमन्त्रणम्, आवाहः, आवाहनम्, इष्टिः, उपहवः, केतनम्, चोदकः, निमन्त्रणम्, प्रैषः, मन्त्रणकम्
Definition
कस्मिन्नपि कार्ये संमेलनार्थे आदरपूर्वकम् आह्वानम्।
सम्बन्धिजनेभ्यः मङ्गलकार्यादिषु उपस्थित्यर्था कृता प्रार्थना।
कस्मिञ्चित् शुभावसरे सर्वैः सह भोजनस्य क्रिया।
Example
शीलायाः निमन्त्रणं स्वीकृत्य अहम् अस्य कार्यार्थे अत्र उपस्थितः।
अद्य एव मम मित्रेण प्रेषितम् आमन्त्रणं प्राप्तं मया।
अद्य तेन स्वगृहे सर्वेपि संभोजनं कर्तुम् आमन्त्रिताः।
Sport in SanskritOffstage in SanskritPresent in SanskritWell-grounded in SanskritGentle in SanskritField in SanskritDisorderliness in SanskritPay in SanskritCanvas in SanskritAutobiography in SanskritRegard in SanskritFlooring in SanskritDiospyros Ebenum in SanskritSocrates in SanskritNim Tree in SanskritAlcoholic in SanskritShower in SanskritSmoking in SanskritBuddha in SanskritNatty in Sanskrit