Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Invite Sanskrit Meaning

अभ्यर्थय, आकारय, आमन्त्रय, आवाहय, आह्वे, उपनिमन्त्रय, उपह्वे, केतय, निमन्त्रय, सङ्केतय, सन्निमन्त्रय, समाह्वे

Definition

नैकेषां जनानाम् निमन्त्रणपूर्वकः भोजनविषयकप्रेरणारूपः व्यापारः।
अन्येषां चित्तस्य आकर्षणानुकूलः व्यापारः।
सम्बन्धिजनेभ्यः मङ्गलकार्यादिषु उपस्थित्यर्था कृता प्रार्थना।
मोहनानुकूलः व्यापारः।

Example

मोहनः उत्तीर्णः जातः अतः सः सर्वान् आमन्त्र्य सम्भोजयति।
भगवतः रामचन्द्रस्य रूपं मैथिलान् विमोहयति।
अद्य एव मम मित्रेण प्रेषितम् आमन्त्रणं प्राप्तं मया।
रामः स्ववचनैः श्यामं मोहयति।